1.

Essay on zoo in Sanskrit

Answer»

- पशवः जीविनः वर्तन्ते। ते स्वभोजनं रचयितुं न शक्नुवन्ति। अतः ते अन्यान् पशून् पादपान् अथवा गोलासान् भक्षयन्ति। केचन पीठमर्दाः(नायकस्य साहय्यका:) अपि सन्ति।mark me as BRAINLIEST MATE....



Discussion

No Comment Found