1.

(ग) गुणान् प्रति (ग) फलात् सह(ग) आसनस्य युक्तः35. अनुगुणम् एव कार्यम् उचितम् ।(क) गुणस्य योग्यम्(ख) गुणम् योग्यम्36. निष्फलम् वर्तते तव कार्यम् ।(क) फलस्य अभावः(ख) फलस्य सह37. उपासनम् एव सर्वोत्तमम् ।(क) आसनम् समीपम् (ख) आसनस्य समीपम्38. निस्साधनम् असहायः एव करोति।(क) साधनस्य सह(ख) साधनैः अभावः___39. गृहम् गृहम् इति दीपोत्सवः वर्तते।(क) प्रतिगृहम्(ख) प्रतिगृहे40. कार्यं निविघ्नं सम्पन्नम्।(क) विघ्नः अभावः (ख) विघ्नानाम् अभावः(ग) साधनस्य अभावः(ग) प्रतिगृहाणि(ग) विघ्नेन अभावः​

Answer» SORRY I don't KNOW your ANSWER


Discussion

No Comment Found