1.

घटनाक्रमानुसारं वाक्यानि लिखत-(क) कूर्मः हंसयोः सहायता आकाशमार्गेण अगच्छत्।(ख) पौरा: अकथयन्-वयं पतितं कूर्मं खादिष्यामः।(ग) कूर्मः हंसौ च एकस्मिन् सरसि निवसन्ति स्म।(घ) केचित् धीवराः सरस्तीरे आगच्छन्।(ङ) कूर्मः अन्यत्र गन्तुम् इच्छति स्म।(च) लम्बमानं कूर्मं दृष्ट्वा पौरा: अधावन्।(छ) कूर्मः आकाशात् पतितः पौरै: मारितश्च।(ज) 'वयं श्वः मत्स्यकूर्मादीन् मारयिष्यामः' इति धीवराः अकथयन्।

Answer» घटनाक्रमानुसारं वाक्यानि लिखत-


(क) कूर्मः हंसयोः सहायता आकाशमार्गेण अगच्छत्।



(ख) पौरा: अकथयन्-वयं पतितं कूर्मं खादिष्यामः।



(ग) कूर्मः हंसौ च एकस्मिन् सरसि निवसन्ति स्म।



(घ) केचित् धीवराः सरस्तीरे आगच्छन्।



(ङ) कूर्मः अन्यत्र गन्तुम् इच्छति स्म।



(च) लम्बमानं कूर्मं दृष्ट्वा पौरा: अधावन्।



(छ) कूर्मः आकाशात् पतितः पौरै: मारितश्च।



(ज) 'वयं श्वः मत्स्यकूर्मादीन् मारयिष्यामः' इति धीवराः अकथयन्।


Discussion

No Comment Found