InterviewSolution
Saved Bookmarks
| 1. |
घटनाक्रमानुसारं वाक्यानि लिखत-(क) कूर्मः हंसयोः सहायता आकाशमार्गेण अगच्छत्।(ख) पौरा: अकथयन्-वयं पतितं कूर्मं खादिष्यामः।(ग) कूर्मः हंसौ च एकस्मिन् सरसि निवसन्ति स्म।(घ) केचित् धीवराः सरस्तीरे आगच्छन्।(ङ) कूर्मः अन्यत्र गन्तुम् इच्छति स्म।(च) लम्बमानं कूर्मं दृष्ट्वा पौरा: अधावन्।(छ) कूर्मः आकाशात् पतितः पौरै: मारितश्च।(ज) 'वयं श्वः मत्स्यकूर्मादीन् मारयिष्यामः' इति धीवराः अकथयन्। |
|
Answer» घटनाक्रमानुसारं वाक्यानि लिखत- (क) कूर्मः हंसयोः सहायता आकाशमार्गेण अगच्छत्। (ख) पौरा: अकथयन्-वयं पतितं कूर्मं खादिष्यामः। (ग) कूर्मः हंसौ च एकस्मिन् सरसि निवसन्ति स्म। (घ) केचित् धीवराः सरस्तीरे आगच्छन्। (ङ) कूर्मः अन्यत्र गन्तुम् इच्छति स्म। (च) लम्बमानं कूर्मं दृष्ट्वा पौरा: अधावन्। (छ) कूर्मः आकाशात् पतितः पौरै: मारितश्च। (ज) 'वयं श्वः मत्स्यकूर्मादीन् मारयिष्यामः' इति धीवराः अकथयन्। |
|