1.

हे प्रभो!मह्यम् सद्बुद्धिम् यच्छसत्कार्याणि करिष्यामि।मह्यम् शरीरबलम् प्रयच्छ,अन्येषाम् रक्षाम् करिष्यामि।मह्यम् मधुरवाणीम् प्रयच्छ,सदैव मधुरम् वदिष्यामि।मह्यम् श्रवणशक्तिम् प्रयच्छ,हितवचनानाम् श्रवणम् करिष्यामि।एषः पाठः केवलं प्रार्थना-रूपेण कक्षायां सस्वरं पठनाय न तु अभ्यासाय।शब्दार्थ-मह्यम्-मुझे (to me), यच्छ-दो (give), करिष्यामि-करूंगा/करूँगी ((1) will do), वदिष्यामि-बोलूँगा/बोलूँगी (1) will speak) in hindi ​

Answer»

EXPLANATION:

प्रभो!

मह्यम् सद्बुद्धिम् यच्छ

सत्कार्याणि करिष्यामि।

मह्यम् शरीरबलम् प्रयच्छ,

अन्येषाम् रक्षाम् करिष्यामि।

मह्यम् मधुरवाणीम् प्रयच्छ,

सदैव मधुरम् वदिष्यामि।

मह्यम् श्रवणशक्तिम् प्रयच्छ,

हितवचनानाम् श्रवणम् करिष्यामि।

एषः पाठः केवलं प्रार्थना-रूपेण कक्षायां सस्वरं पठनाय न तु अभ्यासाय।

शब्दार्थ-मह्यम्-मुझे (to me), यच्छ-दो (GIVE), करिष्यामि-करूंगा/करूँगी ((1) will do), वदिष्यामि-बोलूँगा/बोलूँगी



Discussion

No Comment Found

Related InterviewSolutions