Saved Bookmarks
| 1. |
हे प्रभो!मह्यम् सद्बुद्धिम् यच्छसत्कार्याणि करिष्यामि।मह्यम् शरीरबलम् प्रयच्छ,अन्येषाम् रक्षाम् करिष्यामि।मह्यम् मधुरवाणीम् प्रयच्छ,सदैव मधुरम् वदिष्यामि।मह्यम् श्रवणशक्तिम् प्रयच्छ,हितवचनानाम् श्रवणम् करिष्यामि।एषः पाठः केवलं प्रार्थना-रूपेण कक्षायां सस्वरं पठनाय न तु अभ्यासाय।शब्दार्थ-मह्यम्-मुझे (to me), यच्छ-दो (give), करिष्यामि-करूंगा/करूँगी ((1) will do), वदिष्यामि-बोलूँगा/बोलूँगी (1) will speak) in hindi |
|
Answer» प्रभो! मह्यम् सद्बुद्धिम् यच्छ सत्कार्याणि करिष्यामि। मह्यम् शरीरबलम् प्रयच्छ, अन्येषाम् रक्षाम् करिष्यामि। मह्यम् मधुरवाणीम् प्रयच्छ, सदैव मधुरम् वदिष्यामि। मह्यम् श्रवणशक्तिम् प्रयच्छ, हितवचनानाम् श्रवणम् करिष्यामि। एषः पाठः केवलं प्रार्थना-रूपेण कक्षायां सस्वरं पठनाय न तु अभ्यासाय। शब्दार्थ-मह्यम्-मुझे (to me), यच्छ-दो (GIVE), करिष्यामि-करूंगा/करूँगी ((1) will do), वदिष्यामि-बोलूँगा/बोलूँगी |
|