1.

I. 1. अधोलिखितम् अनुच्छेदं आधृत्य प्रश्नान् उतरत :-अमेरिका देशे अस्ति एक: 'अब्राहमलिंकन' इति नामक: विशिष्ट: विद्यालय:। अस्मिन् विद्यालये तृतीयकक्षायाः आरभ्य एव संस्कृत-भाषा पाठ्यते। अस्मिन् विद्यालये इदानीम् 360 छात्रा : पठन्ति। चतुर्विंशतिः शिक्षका:अध्यापनं कुर्वन्ति। छात्रेषु शिक्षकेषु वा एकोऽपि भारतीय: भारतीयवंशजः वा नास्ति। किमर्थं संस्कृतं पाठ्यते इतिपृष्टः विद्यालयस्य व्यवस्थापक: वदति- सर्वेषु अपि विषयेषु संस्कृतभाषायाः ध्वनय: शुद्धाः, स्वराः, उच्चारणक्रमः,व्याकरणं साहित्यं च छात्रेषु समुचित- संस्कारवर्धने सहायकानि भवन्ति। अहो! विश्वव्यापि महत्त्वं संस्कृतवाण्याः।एकपदेन उत्तरत :-2(क) विश्वव्यापि महत्त्वं कस्याः अस्ति?(ख) कति शिक्षिका: 'अब्राहमलिंकन' विद्यालये पाठयन्ति?II. पूर्णवाक्येन उत्तरत :4(क) व्यवस्थापक: संस्कृतविषये पृष्टे सति किं वदति?(ख) 'अब्राहमलिंकन' विद्यालये कस्याः कक्षायाः प्रारभ्य संस्कृत शिक्षा दीयते?III. यथानिर्देशं प्रश्नान् उत्तरत :-2(क) 'अस्मिन् विद्यालये'- इत्यत्र किं विशेष्यपदम्?(ख) 'कुर्वन्ति'- इति क्रियापदस्य कर्तृपदं किम्?(ग) 'कथयति'- इति क्रियापदस्य समानार्थकं पदं किम् अनुच्छेदे वर्तते?(घ) '-ध्वनय:'- इति पदे किं वचनम् अस्ति?IV. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत।2​

Answer» THANK you SAY thank you PLEASE please


Discussion

No Comment Found