InterviewSolution
Saved Bookmarks
| 1. |
Jaanki samanarthishabdan in sanskrit |
|
Answer» संस्कृत के पर्यायवाची शब्द स्वर्गः नाकः, सुरलोकः, देवलोकः, त्रिशालयः देवता अमरः, निर्जरः, देवः, तुरः आदित्यः असुरः दैत्यः, दनुजः, दून्द्रारिः, दानवः, राजतः ब्रह्मा आत्ममूः, सुरज्येष्ठः, पितामहः, हिरण्यगर्भः विष्णु नारायणः, दामोदरः. ... कामदेवः मदनः, मन्मयः, मारः, प्रद्युम्नः, कन्दर्य: लक्ष्मी ... गरुडः Explanation: |
|