

InterviewSolution
Saved Bookmarks
1. |
‘क’ स्तम्भे पदानि, ‘ख’ स्तम्भे तेषां पर्यायपदानि वत्तानि। तानि चित्वा पदानां समक्षे लिखत – ‘क’ स्तम्भः – ‘ख’ स्तम्भः (क) सरस्वती – (1) तीरे (ख) आम्रम् – (2) अलीनाम् (ग) पवनः – (3) समीरः (घ) तटे – (4) वाणी (ङ) भ्रमराणाम् – (5) रसाल: |
Answer» (ग) पवनः – (3) समीरः MARK me as BRAINLIEST |
|