InterviewSolution
Saved Bookmarks
| 1. |
‘क’ स्तम्भे विशेषणपदं दत्तम् ‘ख’ स्तम्भे च विशेष्यपदम्। तयोर्मेलनम् कुरुत- ‘क’ स्तम्भः ‘ख’ स्तम्भः (1) स्वस्था (क) कृत्यम् (2) महत्वपूर्णा (ख) पुत्री (3) जघन्यम् (ग) वृत्तिः (4) क्रीडन्ती (घ) मनोदशा (5) कुत्सिता (ङ) गोष्ठी |
||||||||||||||||||||||||
Answer» ‘क’ स्तम्भे विशेषणपदं दत्तम् ‘ख’ स्तम्भे च विशेष्यपदम्। तयोर्मेलनम् कुरुत-
|
|||||||||||||||||||||||||