1.

(क) वर्णसंयोजनेन पदं लिखत-यथा- च् + अ + ष् + अ + क् + अः = चषकः स् + औ + च् + इ + क् + अः = श् + उ + न् + अ + क् + औ = ध् + आ + व् + अ + त् + अः = व् + ऋ + द् + ध् + आः = ग् + आ + य्+ अ + न् + त् + इ = (ख) पदानां वर्णविच्छेदं प्रदर्शयत-यथा- ल्+अ+घ्+उः सीव्यति = .................................. वर्णाः = .................................. कुक्कुरौ = .................................. मयूराः = .................................. बालकः = ..................................

Answer» (क) वर्णसंयोजनेन पदं लिखत-


यथा-




























































च् + अ + ष् + अ + क् + अः = चषकः
स् + औ + च् + इ + क् + अः =
श् + उ + न् + अ + क् + औ =
ध् + आ + व् + अ + त् + अः =
व् + ऋ + द् + ध् + आः =
ग् + आ + य्+ अ + न् + त् + इ =




(ख) पदानां वर्णविच्छेदं प्रदर्शयत-


यथा- ल्+अ+घ्+उः






























सीव्यति = ..................................
वर्णाः = ..................................
कुक्कुरौ = ..................................
मयूराः = ..................................
बालकः = ..................................



Discussion

No Comment Found