InterviewSolution
 Saved Bookmarks
    				| 1. | 
                                    (क) वर्णसंयोजनेन पदं लिखत-यथा- च् + अ + ष् + अ + क् + अः = चषकः स् + औ + च् + इ + क् + अः = श् + उ + न् + अ + क् + औ = ध् + आ + व् + अ + त् + अः = व् + ऋ + द् + ध् + आः = ग् + आ + य्+ अ + न् + त् + इ = (ख) पदानां वर्णविच्छेदं प्रदर्शयत-यथा- ल्+अ+घ्+उः सीव्यति = .................................. वर्णाः = .................................. कुक्कुरौ = .................................. मयूराः = .................................. बालकः = .................................. | 
                            ||||||||||||||||||||||||||||||||||||||||||||||||
| 
                                   
Answer» (क) वर्णसंयोजनेन पदं लिखत- यथा- 
 (ख) पदानां वर्णविच्छेदं प्रदर्शयत- यथा- ल्+अ+घ्+उः 
  | 
                            |||||||||||||||||||||||||||||||||||||||||||||||||