InterviewSolution
Saved Bookmarks
| 1. |
खण्ड-- ख ( रचनात्मक कार्यम् ) प्र. १) - निम्नलिखितं पत्रं मञ्जूषायां प्रदतै: पदैः पूरयत।(03)प्रिय मित्र भास्कर,सस्नेह नमस्ते ।अहं मित्रै: सह शैक्षिकभमणाय 'दार्जिलिङ्गइति पर्वतीय स्थलं अगच्छम्। २............ स्थलस्य सौन्दर्यम्अद्भूतम् अस्ति। विशालै : 3.सुसज्जिता इयं देवभूमिःअस्ति। ४.......... अन्यस्मिन् एव संसारे आगच्छामः इति प्रतीयते।तत्र ५.......... पर्वता: अपि पश्याम :। अहं त्वया सह अपि एकवारंतत्र पुन: ६.......... इच्छामि। अधुना विरमामि। सर्वेभ्यः मम नस्कारकथय ।भवदीय: मित्रम्सर्वज्ञः{ वृक्षः, गन्तुम्, रम्या:, गतसप्ताहे, वयम्, अस्य}प्र. २)-- अधोदत्तस्य चित्रस्य वर्णनं मञ्जूषात: शब्दान् चित्वापञ्चवाक्येषु कुरुत।(05) |
|
Answer» ong>Answer: |
|