1.

कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–(क) ....................... पठामि। (वयम्/अहम्)(ख) ....................... गच्छथ:। (युवाम्/यूयम्)(ग) एतत्....................... पुस्तकम्। (माम्/मम्)(घ) ....................... क्रीडनकानि। (युष्मान्/युष्माकम्)(ङ) ....................... छात्रे स्व:। (वयम्/आवाम्)(च) एषा....................... लेखनी। (तव/त्वाम्)

Answer» कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–

(क) ....................... पठामि। (वयम्/अहम्)

(ख) ....................... गच्छथ:। (युवाम्/यूयम्)

(ग) एतत्....................... पुस्तकम्। (माम्/मम्)

(घ) ....................... क्रीडनकानि। (युष्मान्/युष्माकम्)

(ङ) ....................... छात्रे स्व:। (वयम्/आवाम्)

(च) एषा....................... लेखनी। (तव/त्वाम्)


Discussion

No Comment Found