InterviewSolution
Saved Bookmarks
| 1. |
कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–(क) ....................... पठामि। (वयम्/अहम्)(ख) ....................... गच्छथ:। (युवाम्/यूयम्)(ग) एतत्....................... पुस्तकम्। (माम्/मम्)(घ) ....................... क्रीडनकानि। (युष्मान्/युष्माकम्)(ङ) ....................... छात्रे स्व:। (वयम्/आवाम्)(च) एषा....................... लेखनी। (तव/त्वाम्) |
|
Answer» कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत– (क) ....................... पठामि। (वयम्/अहम्) (ख) ....................... गच्छथ:। (युवाम्/यूयम्) (ग) एतत्....................... पुस्तकम्। (माम्/मम्) (घ) ....................... क्रीडनकानि। (युष्मान्/युष्माकम्) (ङ) ....................... छात्रे स्व:। (वयम्/आवाम्) (च) एषा....................... लेखनी। (तव/त्वाम्) |
|