1.

कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत-(क) ......................... पठामि। (वयम्/अहम्)(ख) ......................... गच्छथः। (युवाम्/यूयम्)(ग) एतत् ..................... पुस्तकम्। (माम्/मम)(घ) ............................. क्रीडनकानि। (युष्मान्/युष्माकम्)(ङ) ............................. छात्रे स्वः। (वयम्/आवाम्)

Answer» कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत-


(क) ......................... पठामि। (वयम्/अहम्)



(ख) ......................... गच्छथः। (युवाम्/यूयम्)



(ग) एतत् ..................... पुस्तकम्। (माम्/मम)



(घ) ............................. क्रीडनकानि। (युष्मान्/युष्माकम्)



(ङ) ............................. छात्रे स्वः। (वयम्/आवाम्)


Discussion

No Comment Found