InterviewSolution
Saved Bookmarks
| 1. |
कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत- (क) विद्यालयम् उभयतः वृक्षाः सन्ति। (विद्यालय) .................... उभयतः गोपालिकाः। (कृष्ण) (ख) ग्रामं परितः गोचारणभूमिः। (ग्राम) .................... परितः भक्ताः। (मन्दिर) (ग) सूर्याय नमः। (सूर्य) ................ नमः। (गुरु) (घ) वृक्षस्य उपरि खगाः। (वृक्ष) ................ उपरि सैनिकः। (अश्व) |
|
Answer» कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत- (क) विद्यालयम् उभयतः वृक्षाः सन्ति। (विद्यालय) .................... उभयतः गोपालिकाः। (कृष्ण) (ख) ग्रामं परितः गोचारणभूमिः। (ग्राम) .................... परितः भक्ताः। (मन्दिर) (ग) सूर्याय नमः। (सूर्य) ................ नमः। (गुरु) (घ) वृक्षस्य उपरि खगाः। (वृक्ष) ................ उपरि सैनिकः। (अश्व)
|
|