1.

कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-यथा- विद्यालयं परित: वृक्षा: सन्ति। (विद्यालय)(क) --------------------- उभयत: ग्रामा: सन्ति। (ग्राम)(ख) --------------------- सर्वत: अट्टालिका: सन्ति। (नगर)(ग) धिक् ---------------------। (कापुरुष)यथा- मृगा: मृगै: सह धावन्ति। (मृग)(क) बालका: --------------------- सह पठन्ति। (बालिका)(ख) पुत्र --------------------- सह आपणं गच्छति। (पितृ)(ग) शिशु: --------------------- सह क्रीडति। (मातृ)

Answer»

कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-


यथा- विद्यालयं परित: वृक्षा: सन्ति। (विद्यालय)


() --------------------- उभयत: ग्रामा: सन्ति। (ग्राम)


() --------------------- सर्वत: अट्टालिका: सन्ति। (नगर)


() धिक् ---------------------(कापुरुष)


यथा- मृगा: मृगै: सह धावन्ति। (मृग)


() बालका: --------------------- सह पठन्ति। (बालिका)


() पुत्र --------------------- सह आपणं गच्छति। (पितृ)


() शिशु: --------------------- सह क्रीडति। (मातृ)



Discussion

No Comment Found