InterviewSolution
Saved Bookmarks
| 1. |
कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-यथा- विद्यालयं परित: वृक्षा: सन्ति। (विद्यालय)(क) --------------------- उभयत: ग्रामा: सन्ति। (ग्राम)(ख) --------------------- सर्वत: अट्टालिका: सन्ति। (नगर)(ग) धिक् ---------------------। (कापुरुष)यथा- मृगा: मृगै: सह धावन्ति। (मृग)(क) बालका: --------------------- सह पठन्ति। (बालिका)(ख) पुत्र --------------------- सह आपणं गच्छति। (पितृ)(ग) शिशु: --------------------- सह क्रीडति। (मातृ) |
|
Answer» कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत- यथा- विद्यालयं परित: वृक्षा: सन्ति। (विद्यालय) (क) --------------------- उभयत: ग्रामा: सन्ति। (ग्राम) (ख) --------------------- सर्वत: अट्टालिका: सन्ति। (नगर) (ग) धिक् ---------------------। (कापुरुष) यथा- मृगा: मृगै: सह धावन्ति। (मृग) (क) बालका: --------------------- सह पठन्ति। (बालिका) (ख) पुत्र --------------------- सह आपणं गच्छति। (पितृ) (ग) शिशु: --------------------- सह क्रीडति। (मातृ) |
|