InterviewSolution
Saved Bookmarks
| 1. |
मञ्जूषा- अत्र, तत्र, कुत्र, अन्यत्र, सर्वत्र (क) पवनः..........वहति।(ख) रमेश: ................पठति।(ग)................कोलाहलम् मा कुरू।(घ) ..................मन्दिरम् अस्ति।(ङ)इतः ....................गच्छतु। |
|
Answer» क) सर्वत्र ख) तत्र ग) अन्यत्र घ) अत्र ॾ) कुत्र |
|