InterviewSolution
Saved Bookmarks
| 1. |
मञ्जूषापदसहाय्येन कथायाः रिक्तस्थानानि पूरयत- ( मूषकः , इच्छामि, , मुक्तः , वने , लघुदन्तैः ) एकस्मिन् (i)______________ एकः वृद्धः व्याघ्रः आसीत् । सः एकदा व्याधेन विस्तारिते जाले बद्धः अभवत् । सः बहुप्रयासं कृतवान् किन्तु जालात्मुक्तः नाभवत् । अकस्मात् तत्र एकः (ii)_________________ समागच्छत् । बद्धं व्याघ्रं दृष्टवा सः तम् अवदत् -अहो भवान् जाले बद्धः । अहं त्वां मोचयितुम् (iii)__________ । तत् श्रुत्वा व्याघ्रः उच्चैः हसन् अवदत् -अरे त्वं क्षुद्रः जीवः मम सहाय्यं करिष्यसि । यदि त्वं मां मोचयिष्यसि तर्हि अहं त्वां न हनिष्यामि । मूषकः स्वकीयैः (iv)______________ तज्जालस्य कर्तनं कृत्वा तं व्याघ्रं (v) _________________ कृतवान् । |
|
Answer» A neurosurgeon is a Medical DOCTOR or Doctor of Osteopathic Medicine who has completed a five or six-year RESIDENCY that focuses on the surgical treatment of patients with neurological conditions. ... A neurosurgeon may complete ADDITIONAL training with a Spine Fellowship and specialize in spine surgery.Hope this HELPS you ❤️^_^~~Aarohi861✨ |
|