InterviewSolution
| 1. |
मञ्जूषात: पदानि चित्वा कथां पूरयत- दृष्ट्वा स्वकीयै: कृतवान् कर्तनम् वृद्ध: साट्टहासम् तर्हि क्षुद्र: मोचयितुम् अकस्मात् एकस्मिन् वने एक: --------------------- व्याघ्र: आसीत्। स: एकदा व्याधेन विस्तारिते जाले बद्ध: अभवत्। स: बहुप्रयासं --------------------- किन्तु जालात् मुक्त: नाभवत्। --------------------- तत्र एक: मूषक: समागच्छत्। बद्धं व्याघ्रं --------------------- स: तम् अवदत्-अहो! भवान् जाले बद्ध:। अहं त्वां --------------------- इच्छामि। तच्छ्रुत्वा व्याघ्र: --------------------- अवदत्-अरे! त्वं --------------------- जीव: मम सहाय्यं करिष्यसि। यदि त्वं मां मोचयिष्यसि --------------------- अहं त्वां न हनिष्यामि। मूषक: --------------------- लघुदन्तै: तज्जालं --------------------- कृत्वा तं व्याघ्रं बहि: कृतवान्। |
||||||||||
|
Answer» मञ्जूषात: पदानि चित्वा कथां पूरयत-
एकस्मिन् वने एक: --------------------- व्याघ्र: आसीत्। स: एकदा व्याधेन विस्तारिते जाले बद्ध: अभवत्। स: बहुप्रयासं --------------------- किन्तु जालात् मुक्त: नाभवत्। --------------------- तत्र एक: मूषक: समागच्छत्। बद्धं व्याघ्रं --------------------- स: तम् अवदत्-अहो! भवान् जाले बद्ध:। अहं त्वां --------------------- इच्छामि। तच्छ्रुत्वा व्याघ्र: --------------------- अवदत्-अरे! त्वं --------------------- जीव: मम सहाय्यं करिष्यसि। यदि त्वं मां मोचयिष्यसि --------------------- अहं त्वां न हनिष्यामि। मूषक: --------------------- लघुदन्तै: तज्जालं --------------------- कृत्वा तं व्याघ्रं बहि: कृतवान्। |
|||||||||||