InterviewSolution
Saved Bookmarks
| 1. |
मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत- एताम् एषा एते एतानि एष: एता: - यथा-अध्ययने एष: बाल: अद्वितीय: अस्ति। (क) ............ बाला विद्यालयात् गृहं गच्छति। (ख) उद्याने ............ पुष्पाणि विकसितानि सन्ति। (ग) पिता ............ लेखनीं मह्यम् आपणात् आनयत्। (घ) अहम् ............ फले तुभ्यं ददामि। (ङ) ............ बालिका: मधुराणि गीतानि गायन्ति। |
||
|
Answer» मञ्जूषात:
यथा-अध्ययने
(क)
(ख)
(ग)
(घ)
(ङ)
|
|||