1.

मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत- एताम्‌ एषा एते एतानि एष: एता: - यथा-अध्ययने एष: बाल: अद्वितीय: अस्ति। (क) ............ बाला विद्यालयात्‌ गृहं गच्छति। (ख) उद्याने ............ पुष्पाणि विकसितानि सन्ति। (ग) पिता ............ लेखनीं मह्यम्‌ आपणात्‌ आनयत्‌। (घ) अहम्‌ ............ फले तुभ्यं ददामि। (ङ) ............ बालिका: मधुराणि गीतानि गायन्ति।

Answer»

ञ्जूषात:
पदानि
चित्वा रिक्तस्थानानि
पूरयत
-














एताम्‌
एषा एते एतानि
एष
:
एता:



-




यथा-अध्ययने
एष
:
बाल:
अद्वितीय:
अस्ति।



()
............ बाला
विद्यालयात्‌
गृहं गच्छति।



()
उद्याने
............ पुष्पाणि
विकसितानि
सन्ति।



()
पिता
............ लेखनीं
मह्यम्‌ आपणात्‌
आनयत्‌।



()
अहम्‌
............ फले
तुभ्यं ददामि।



()
............ बालिका:
मधुराणि
गीतानि गायन्ति।



Discussion

No Comment Found