InterviewSolution
Saved Bookmarks
| 1. |
मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत- षड् त्रिंशत् एकत्रिंशत् द्वौ द्वादश अष्टाविंशतिः (क) ....................... ऋतवः भवन्ति।(ख) मासाः ........................ भवन्ति।(ग) एकस्मिन् मासे ........................... अथवा ....................... दिवसाः भवन्ति।(घ) फरवरी-मासे सामान्यतः ......................... दिनानि भवन्ति।(ङ) मम शरीरे ............................... हस्तौ स्तः। |
||||||
|
Answer» मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-
(क) ....................... ऋतवः भवन्ति। (ख) मासाः ........................ भवन्ति। (ग) एकस्मिन् मासे ........................... अथवा ....................... दिवसाः भवन्ति। (घ) फरवरी-मासे सामान्यतः ......................... दिनानि भवन्ति। (ङ) मम शरीरे ............................... हस्तौ स्तः। |
|||||||