1.

मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत- षड् त्रिंशत् एकत्रिंशत् द्वौ द्वादश अष्टाविंशतिः (क) ....................... ऋतवः भवन्ति।(ख) मासाः ........................ भवन्ति।(ग) एकस्मिन् मासे ........................... अथवा ....................... दिवसाः भवन्ति।(घ) फरवरी-मासे सामान्यतः ......................... दिनानि भवन्ति।(ङ) मम शरीरे ............................... हस्तौ स्तः।

Answer»

मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-














षड् त्रिंशत् एकत्रिंशत् द्वौ द्वादश अष्टाविंशतिः




(क) ....................... ऋतवः भवन्ति।



(ख) मासाः ........................ भवन्ति।



(ग) एकस्मिन् मासे ........................... अथवा ....................... दिवसाः भवन्ति।



(घ) फरवरी-मासे सामान्यतः ......................... दिनानि भवन्ति।



(ङ) मम शरीरे ............................... हस्तौ स्तः।


Discussion

No Comment Found