InterviewSolution
Saved Bookmarks
| 1. |
मञ्जूषात: उपयुक्तानाम् अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत- कुतः कदा कुत्र कथं किम् (क) जगन्नाथपुरी ................... अस्ति?(ख) त्वं .................... पुरीं गमिष्यसि?(ग) गङ्गानदी .................... प्रवहति?(घ) तव स्वास्थ्यं .................... अस्ति?(ङ) वर्षाकाले मयूराः .................... कुर्वन्ति? |
|||||
|
Answer» मञ्जूषात: उपयुक्तानाम् अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत-
(क) जगन्नाथपुरी ................... अस्ति? (ख) त्वं .................... पुरीं गमिष्यसि? (ग) गङ्गानदी .................... प्रवहति? (घ) तव स्वास्थ्यं .................... अस्ति? (ङ) वर्षाकाले मयूराः .................... कुर्वन्ति? |
||||||