1.

मञ्जूषात: उपयुक्तानाम्‌ अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत- कुतः कदा कुत्र कथं किम् (क) जगन्नाथपुरी ................... अस्ति?(ख) त्वं .................... पुरीं गमिष्यसि?(ग) गङ्गानदी .................... प्रवहति?(घ) तव स्वास्थ्यं .................... अस्ति?(ङ) वर्षाकाले मयूराः .................... कुर्वन्ति?

Answer»

मञ्जूषात: उपयुक्तानाम्‌ अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत-













कुतः कदा कुत्र कथं किम्




(क) जगन्नाथपुरी ................... अस्ति?



(ख) त्वं .................... पुरीं गमिष्यसि?



(ग) गङ्गानदी .................... प्रवहति?



(घ) तव स्वास्थ्यं .................... अस्ति?



(ङ) वर्षाकाले मयूराः .................... कुर्वन्ति?


Discussion

No Comment Found

Related InterviewSolutions