InterviewSolution
Saved Bookmarks
| 1. |
मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत- एव खलु तथा परितः पुरतः सदा विना (क) विद्यालयस्य ................. एकम् उद्यानम् अस्ति।(ख) सत्यम् ................. जयते।(ग) किं भवान् स्नानं कृतवान् ................. ?(घ) सः यथा चिन्तयति ................. आचरति।(ङ) ग्रामं ................. वृक्षाः सन्ति।(च) विद्यां ................. जीवनं वृथा।(छ) ................. भगवन्तं भज। |
|||||||
Answer» मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत-
(क) विद्यालयस्य ................. एकम् उद्यानम् अस्ति। (ख) सत्यम् ................. जयते। (ग) किं भवान् स्नानं कृतवान् ................. ? (घ) सः यथा चिन्तयति ................. आचरति। (ङ) ग्रामं ................. वृक्षाः सन्ति। (च) विद्यां ................. जीवनं वृथा। (छ) ................. भगवन्तं भज। |
||||||||