1.

मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत- कश्चन दूरे नीचैः यदा तदा यदि तर्हि परम् च सहसा एकस्मिन् वने .................. व्याध: जालं विस्तीर्य .................. स्थितः। क्रमशः आकाशात् सपरिवारः कपोतराजः .................. आगच्छत्। .................. कपोताः तण्डुलान् अपश्यन् .................. तेषां लोभो जातः। परं राजा सहमतः नासीत्। तस्य युक्तिः आसीत् .................. वने कोऽपि मनुष्यः नास्ति। कुतः तण्डुलानाम् सम्भवः। .................. राज्ञः उपदेशम् अस्वीकृत्य कपोताः तण्डुलान् खादितुं प्रवृत्ताः जाले .................. निपतिताः। अतः उक्त्तम् ‘.............. विदधीत न क्रियाम्’।

Answer» मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत-

















कश्चन दूरे नीचैः यदा तदा यदि तर्हि परम् सहसा



एकस्मिन् वने .................. व्याध: जालं विस्तीर्य .................. स्थितः। क्रमशः आकाशात् सपरिवारः कपोतराजः .................. आगच्छत्। .................. कपोताः तण्डुलान् अपश्यन् .................. तेषां लोभो जातः। परं राजा सहमतः नासीत्। तस्य युक्तिः आसीत् .................. वने कोपि मनुष्यः नास्ति। कुतः तण्डुलानाम् सम्भवः। .................. राज्ञः उपदेशम् अस्वीकृत्य कपोताः तण्डुलान् खादितुं प्रवृत्ताः जाले .................. निपतिताः। अतः उक्त्तम् ‘.............. विदधीत न क्रियाम्’।


Discussion

No Comment Found