InterviewSolution
Saved Bookmarks
| 1. |
मञ्जूषातः अव्ययपदानि चित्वा वाक्यानि पूरयत- अलम् अन्तः बहिः अधः उपरि (क) वृक्षस्य ......................... खगाः वसन्ति।(ख) ......................... विवादेन।(ग) वर्षाकाले गृहात् ..................... मा गच्छ।(घ) मञ्चस्य ............................. श्रोतारः उपविष्टाः सन्ति।(ङ) छात्राः विद्यालयस्य ............................. प्रविशन्ति। |
|||||
|
Answer» मञ्जूषातः अव्ययपदानि चित्वा वाक्यानि पूरयत-
(क) वृक्षस्य ......................... खगाः वसन्ति। (ख) ......................... विवादेन। (ग) वर्षाकाले गृहात् ..................... मा गच्छ। (घ) मञ्चस्य ............................. श्रोतारः उपविष्टाः सन्ति। (ङ) छात्राः विद्यालयस्य ............................. प्रविशन्ति। |
||||||