1.

मञ्जूषातः अव्ययपदानि चित्वा वाक्यानि पूरयत- अलम् अन्तः बहिः अधः उपरि (क) वृक्षस्य ......................... खगाः वसन्ति।(ख) ......................... विवादेन।(ग) वर्षाकाले गृहात् ..................... मा गच्छ।(घ) मञ्चस्य ............................. श्रोतारः उपविष्टाः सन्ति।(ङ) छात्राः विद्यालयस्य ............................. प्रविशन्ति।

Answer»

मञ्जूषातः अव्ययपदानि चित्वा वाक्यानि पूरयत-













अलम् अन्तः बहिः अधः उपरि




(क) वृक्षस्य ......................... खगाः वसन्ति।



(ख) ......................... विवादेन।



(ग) वर्षाकाले गृहात् ..................... मा गच्छ।



(घ) मञ्चस्य ............................. श्रोतारः उपविष्टाः सन्ति।



(ङ) छात्राः विद्यालयस्य ............................. प्रविशन्ति।


Discussion

No Comment Found