InterviewSolution
Saved Bookmarks
| 1. |
मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत– निधेहि विधेहि जहीहि देहि भज चल कुरु यथा-त्वं पुरतः चरणं निधेहि।(क) त्वं विद्यालयं .................।(ख) राष्ट्रे अनुरक्तिं .................।(ग) मह्यं जलं .................।(घ) मूढ! ................. धनागमतृष्णाम्।(ङ) ................. गोविन्दम्।(च) सततं ध्येयस्मरणं ................. । |
|||||||
Answer» मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत–
यथा-त्वं पुरतः चरणं निधेहि। (क) त्वं विद्यालयं .................। (ख) राष्ट्रे अनुरक्तिं .................। (ग) मह्यं जलं .................। (घ) मूढ! ................. धनागमतृष्णाम्। (ङ) ................. गोविन्दम्। (च) सततं ध्येयस्मरणं ................. । |
||||||||