1.

मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत– निधेहि विधेहि जहीहि देहि भज चल कुरु यथा-त्वं पुरतः चरणं निधेहि।(क) त्वं विद्यालयं .................।(ख) राष्ट्रे अनुरक्तिं .................।(ग) मह्यं जलं .................।(घ) मूढ! ................. धनागमतृष्णाम्।(ङ) ................. गोविन्दम्।(च) सततं ध्येयस्मरणं ................. ।

Answer» मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत–












निधेहि विधेहि जहीहि देहि भज चल कुरु



यथा-त्वं पुरतः चरणं निधेहि

(क) त्वं विद्यालयं .................।

(ख) राष्ट्रे अनुरक्तिं .................।

(ग) मह्यं जलं .................।

(घ) मूढ! ................. धनागमतृष्णाम्।

(ङ) ................. गोविन्दम्।

(च) सततं ध्येयस्मरणं ................. ।


Discussion

No Comment Found