1.

(ङ) एषा।4. मातृभाषया व्याख्यायेताम्-(क) देवपितृकार्याभ्यां न प्रमदितव्यम्।(ख) यान्यनवद्यानि कर्माणि तानि सेवितव्यानि।5.अधोनिर्दिष्टपदानां समानार्थकपदानि कोष्ठकात् चित्वा कि(क) अनूच्य(ख) संविदा(ग) ह्रिया(घ) अलूक्षा​

Answer»

ANSWER:

i THINK the CORRECT answer of this QUESTION is क



Discussion

No Comment Found

Related InterviewSolutions