InterviewSolution
Saved Bookmarks
| 1. |
निम्नलिखितम् अनुच्छेदम् पठित्वा प्रश्नान् उत्तरत | विद्याधनं सर्वप्रधानेषु प्रधानम् विद्या गुप्तंधनम् अस्ति | विद्यां बिना मनुष्यः पशुः भवति | जनः विद्यया ज्ञानं प्राप्नोति | विद्वान्सर्वत्र पूज्यते | विद्या विदेशे अपि सहायतां करोति | 1) गुप्तं धनं किं अस्ति ? *जलंधनंविद्याPlease answer |
|
Answer» गुप्त धनं विद्या अस्ति। |
|