1.

निम्नलिखितम् अनुच्छेदम् पठित्वा प्रश्नान् उत्तरत | विद्याधनं सर्वप्रधानेषु प्रधानम् विद्या गुप्तंधनम् अस्ति | विद्यां बिना मनुष्यः पशुः भवति | जनः विद्यया ज्ञानं प्राप्नोति | विद्वान्सर्वत्र पूज्यते | विद्या विदेशे अपि सहायतां करोति | 1) सर्वश्रेष्ठं धनं किमस्ति ?विद्यारूप्यकम्गृहम् ​

Answer»

EXPLANATION:

निम्नलिखितम् अनुच्छेदम् पठित्वा प्रश्नान् उत्तरत | विद्याधनं सर्वप्रधानेषु प्रधानम् विद्या गुप्तंधनम् अस्ति | विद्यां बिना मनुष्यः पशुः भवति | जनः विद्यया ज्ञानं प्राप्नोति | विद्वान्सर्वत्र पूज्यते | विद्या विदेशे अपि सहायतां करोति | 1) सर्वश्रेष्ठं धनं किमस्ति ?

विद्या



Discussion

No Comment Found