1.

निम्नलिखितम् अनुच्छेदं पठित्वा प्रश्नानाम् उत्तराणि लिखत-3 “नगरस्य पूर्वभागे एकम् उद्यानम् अस्ति। उद्याने विविधाः वृक्षाः, पादपाः,लताः च सन्ति। वृक्षाः मधुराणि फलानि यच्छन्ति । इमे आम्रवृक्षा सन्ति। आम्रवृक्षे पिकः मधुरं गायति । पादपेषु लतासु च पुष्पाणि विकसन्ति । पुष्पेषु सुगन्धिं भवति ।”पूर्ण वाक्येन उत्तर क- वृक्षाः किम् यच्छन्ति ?ख - पिकः कुत्र मधुरं गायति ?भाषिक कार्यग- “आम्रवृक्षे पिकः मधुरं गायति” अस्मिन् वाक्ये क्रिया का अस्ति ? घ- 'उपवनम्' शब्दस्य पर्याय अत्र किम् अस्ति ?​

Answer»
  1. वृक्षाः मधुराणि फलानि यच्छन्ति ।
  2. आम्रवृक्षे पिकः मधुरं गायति
  3. आम्रवृक्षे पिकः मधुरं गायति” अस्मिन् वाक्ये क्रिया अस्ति I
  4. उपवनम्' शब्दस्य पर्याय अत्र उद्यानम् अस्ति L



Discussion

No Comment Found

Related InterviewSolutions