1.

निनादय नवीनामये वाणि!, वीणाम्मृदुं गाय गीति ललित-नीति-लीनाम् ।मधुर-मञ्जरी-पिञ्जरी-भूत-माला:वसन्ते लसन्तीह सरसा रसाला:कलापाः ललित-कोकिला-काकलीनाम् ॥1॥निनादय...​ इस पूरे कविता का हिंदी अनुवाद करें​

Answer»

ANSWER:

निनादय नवीनामये वाणि! वीणाम् मृदुं गाय गीति ललित-नीति-लीनाम् । मधुर-मञ्जरी-पिञ्जरी-भूत-मालाः वसन्ते लसन्तीह सरसा रसालाःकलापाः ललित-कोकिला-काकलीनाम् ॥निनादय...॥ अर्थ- हे सरस्वती (वाणी)!



Discussion

No Comment Found