InterviewSolution
Saved Bookmarks
| 1. |
निर्देशानुसारं लिखतक) माला शब्द षष्ठी विभक्तिःख) तत् शब्द नपुंसकलिङ्गम, द्वितीया विभक्तिः ग) पुस्तक शब्द पञ्चमी विभक्तिःच) राम शब्द तृतीया विभक्तिःpls answer fast |
|
Answer» षष्ठी एतत् मालायाः गृहम् अस्ति। यह माला का घर है। एतत् मालयोः गृहम् अस्ति। राम शब्द के रूप विभक्ति एकवचन बहुवचन द्वितीया रामम् रामान् तृतीया रामेण रामैः चतुर्थी रामाय रामेभ्यः पंचमी रामात् रामेभ्यः I can find all ANSWER of your question but I have RIGHT question 1 and 3 answer |
|