1.

निर्देशानुसारं परिवर्तनं कुरुत – यथा – अहं पठामि। – (बहुवचने ) – वयं पठामः। (क) अहं नृत्यामि। – (बहुवचने ) – ........................... (ख) त्वं पठसि। – (बहुवचने ) – ........................... (ग) युवां क्रीडथः। – (एकवचने) – ........................... (घ) आवां गच्छाव:। – (बहुवचने ) – ........................... (ङ) अस्माकं पुस्तकानि। – (एकवचने) – ........................... (च) तव गृहम्। – (द्विचने) – ...........................

Answer»

निर्देशानुसारं परिवर्तनं कुरुत –























































यथा – अहं पठामि। (बहुवचने ) वयं पठामः।
(क) अहं नृत्यामि। (बहुवचने ) ...........................
(ख) त्वं पठसि। (बहुवचने ) ...........................
(ग) युवां क्रीडथः। (एकवचने) ...........................
(घ) आवां गच्छाव:। (बहुवचने ) ...........................
(ङ) अस्माकं पुस्तकानि। (एकवचने) ...........................
(च) तव गृहम्। (द्विचने) ...........................


Discussion

No Comment Found