InterviewSolution
Saved Bookmarks
| 1. |
निर्देशानुसारं परिवर्तनं कुरुत – यथा – अहं पठामि। – (बहुवचने ) – वयं पठामः। (क) अहं नृत्यामि। – (बहुवचने ) – ........................... (ख) त्वं पठसि। – (बहुवचने ) – ........................... (ग) युवां क्रीडथः। – (एकवचने) – ........................... (घ) आवां गच्छाव:। – (बहुवचने ) – ........................... (ङ) अस्माकं पुस्तकानि। – (एकवचने) – ........................... (च) तव गृहम्। – (द्विचने) – ........................... |
|||||||||||||||||||||||||||||||||||
|
Answer» निर्देशानुसारं परिवर्तनं कुरुत –
|
||||||||||||||||||||||||||||||||||||