1.

पितामहः - अनुज! त्वम् सर्वदा गौतम् आकर्णयी चलचित्रं च पश्यसि । अनुजः - (शिरो नत्वा)पितामहः कदाचित् (1) ..........अपि श्रृणु।अनुजः - (किञ्चित् न कथयति)पितामहः - समाचारेण एवं (2)............विकासः भवति।अनुजः - )जानामि (3) .........पितामहः - (4) ............... किमर्थ न आकर्णयसि ?अनुजः अद्यतः अवश्यम् एव (5)............(मञ्जूषा - आकर्णयिष्यामि, ज्ञानस्य, अहम् त्वम्, समाचारान्)​

Answer»

- अनुज! त्वम् सर्वदा गौतम् आकर्णयी चलचित्रं च पश्यसि । अनुजः - (शिरो नत्वा)पितामहः कदाचित् (1) अपि श्रृणु।अनुजः - (किञ्चित् न कथयति)पितामहः - समाचारेण एवं (2)विकासः भवति।अनुजः - )जानामि (3)पितामहः - (4) किमर्थ न आकर्णयसि ?अनुजः अद्यतः अवश्यम् एव (5)(मञ्जूषा - आकर्णयिष्यामि, ज्ञानस्य, अहम् त्वम्, समाचारान्



Discussion

No Comment Found