1.

Please answer it class 7th Sanskrit(Don't dare to spam) ​

Answer»

ANSWER:

उपयुक्तकथनानां समक्षम् 'आम', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

विद्या राजसु पूज्यते।

वाग्भूषणं भूषणं न।

विदयाधनं सर्वधनेषु प्रधानम्।

विदेशगमने विद्या बन्धुजनः न भवति।।

Explanation:

उपयुक्तकथनानां समक्षम् 'आम', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

विद्या राजसु पूज्यते।

वाग्भूषणं भूषणं न।उपयुक्तकथनानां समक्षम् 'आम', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

विद्या राजसु पूज्यते।

वाग्भूषणं भूषणं न।

विदयाधनं सर्वधनेषु प्रधानम्।

विदेशगमने विद्या बन्धुजनः न भवति।।

विदयाधनं सर्वधनेषु प्रधानम्।

विदेशगमने विद्या बन्धुजनः न भवति।।



Discussion

No Comment Found