InterviewSolution
Saved Bookmarks
| 1. |
Please answer it class 7th Sanskrit(Don't dare to spam) |
|
Answer» उपयुक्तकथनानां समक्षम् 'आम', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत- विद्या राजसु पूज्यते। वाग्भूषणं भूषणं न। विदयाधनं सर्वधनेषु प्रधानम्। विदेशगमने विद्या बन्धुजनः न भवति।। Explanation: उपयुक्तकथनानां समक्षम् 'आम', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत- विद्या राजसु पूज्यते। वाग्भूषणं भूषणं न।उपयुक्तकथनानां समक्षम् 'आम', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत- विद्या राजसु पूज्यते। वाग्भूषणं भूषणं न। विदयाधनं सर्वधनेषु प्रधानम्। विदेशगमने विद्या बन्धुजनः न भवति।। विदयाधनं सर्वधनेषु प्रधानम्। विदेशगमने विद्या बन्धुजनः न भवति।। |
|