Saved Bookmarks
| 1. |
प्र.10. पद्यांशं पठित्वा प्रश्नानां उत्तराणि लिखत। गृहं जीर्ण न वर्षासु वृष्टिं वारयितुं क्षमम् ।तथापि कर्मवीरत्वं कृषिकाणां न नश्यति ।।तयोः श्रमेण क्षेत्राणि सस्यपूर्णानि सर्वदा ।धरित्री सरसा जाता या शुष्का कंटकावृता ।।(क)(1x232)एकपदेन उत्तरत-() कृषिकाणां गृहं कीदृशं अस्ति ?(क)सुन्दरं(ख)जीर्ण(ग)भव्यम्(घ) विपुलम्(2)अमेण का सरसा भवति?(क)आकाश(ख)सूर्यः(ग)धरित्री(घ)वृष्टि |
| Answer» 1 जीर्ण2 धरित्री। ........ | |