1.

प्र-८)मञ्जूषायाः उचितं पदं चित्वा निम्नलिखित वार्तालापं पूरयत। (5)अनुजा भगिनी ! अद्य कः वारः (१) ?तु भौमवासरः अस्ति।अनुजा -तर्हि श्वः बुधवासरः भविष्यति यः च (२)आसीत्।ज्येष्ठा-सत्यं (३). _। परश्वः (४) तु वयं सर्वे पित्रव्यस्य गहे चलिष्यामः तत्र तु मातुलः मातुबानि अपि आगमिष्यतौ । यत बृहस्पतिवासरे तु (५). अनुजस्यजन्मदिवसः भविष्यति।[ कथयसि, अस्माकं, अस्ति, बृहस्पतिवासरे, सोमवासरः ।​

Answer»

Answer:

1. अस्ति

2. सोमवासरः

3.कथयसि

4.अस्माकं

5.बृहस्पतिवासरे



Discussion

No Comment Found