InterviewSolution
 Saved Bookmarks
    				| 1. | 
                                    प्रश्न 1.एकपदेन उत्तरत(क) अत्र बहुविधाः काः सन्ति?(ख) के परस्परं चर्चा कुर्वन्ति?(ग) अन्ये क्रीडनकैः किं कुर्वन्ति?(घ) महिलाः वस्त्रापणेषु कानि क्रीणन्नि? | 
                            
| 
                                   
Answer»  एकपदेन उत्तरत (क) अत्र बहुविधाः काः सन्ति? एतत् प्रश्नस्य उत्तरम् अस्ति- अत्र बहुविधाः आपणा: सन्ति I एकपदेन - आपणा: (ख) के परस्परं चर्चा कुर्वन्ति? एतत् प्रश्नस्य उत्तरम् अस्ति- बाला: परस्परं चर्चा कुर्वन्ति I एकपदेन - बाला: (ग) अन्ये क्रीडनकैः किं कुर्वन्ति? एतत् प्रश्नस्य उत्तरम् अस्ति- अन्ये क्रीडनकैः क्रीडाम् कुर्वन्ति I एकपदेन - क्रीडाम् (घ) महिलाः वस्त्रापणेषु कानि क्रीणन्नि? एतत् प्रश्नस्य उत्तरम् अस्ति- महिलाः वस्त्रापणेषु चित्रवस्त्राणि क्रीणन्नि एकपदेन - चित्रवस्त्राणि एतत् प्रश्न संस्कृत पाठ्यपुस्तक रञ्जनी पाठ: पुष्करमेलापकेन अस्ति। गद्यांश: चतुर्थ: I  | 
                            |