1.

प्रश्न 1.एकपदेन उत्तरत(क) बालाः मिलित्वा उद्घोषवाक्यानि वदन्तः कुत्र प्रभाते भ्रमणं कुर्वन्ति?(ख) बालाः कैः वाक्यैः अभिवादनं कुर्वन्ति चर्चा च कुर्वन्ति?(ग) संस्कृत विदुषां सम्मानकायंक्रमा: कैः आयोजिताः क्रियते?(घ) आयोजनैः छात्राणां मध्ये किं भवति?

Answer»

ANSWER:

दत्तानि सन्ति। तयोः परस्परं यथोचितं मेलनं कुरुत-(‘क’ स्तम्भ में विशेषपद हैं और ‘ख’ स्तम्भ में विशेष्य पद दिये गये हैं। उन दोनों का आपस में मेल कीजिये.

Mark as BRAINLIEST



Discussion

No Comment Found