InterviewSolution
 Saved Bookmarks
    				| 1. | 
                                    प्रश्न 1.एकपदेन उत्तरत(क) पर्यावरणं प्रति का आवश्यकता अस्ति?(ख) अस्मान् परितः यत् आवरणं तत् किं कथ्यते?(ग) जीवमात्रस्य विकासाय का आवश्यकी वर्तते?(घ) तत्वानां दूषणेन किं प्रदूषितं भवति? | 
                            
| 
                                   
Answer»  जीवमात्रस्य विकासाय का आवश्यकी वर्तते?  | 
                            |