InterviewSolution
 Saved Bookmarks
    				| 1. | 
                                    प्रश्न 1.निम्नलिखितपदानाम् उच्चारणं कुरुत-(निम्नलिखित पदों का उच्चारण कीजिए)पृथिव्याकाशः, अनावृष्टिः, मृत्प्रस्तरकाष्ठादीनि, परिलुण्ठितानि, निर्बाधप्रचलनेन, कर्णविस्फोटक ध्वनि:, अनिद्रारोगेण, स्वच्छभारताभियानम्, शिरश्छेदनम्, कारितवन्तः। | 
                            
| Answer» | |