InterviewSolution
 Saved Bookmarks
    				| 1. | 
                                    प्रश्न 1.निम्नपदानां उच्चारणं कुरुत-(निम्न पदों के उच्चारण कीजिये-) । बहुविधप्रकारकाः; द्विपञ्चाशत्; पञ्चाङ्गानुसारेण; उष्ट्राणाम्; काष्ठपुतलिका; बहुविधक्रीडनकानि; वस्त्रापणेषु ; धवलचन्द्रिकायाम्; आह्लादकराः; अन्तर्राष्ट्रीयः। | 
                            
| 
                                   
Answer»  बहुविधप्रकारकाः; द्विपञ्चाशत्; पञ्चाङ्गानुसारेण; उष्ट्राणाम्; काष्ठपुतलिका; बहुविधक्रीडनकानि; वस्त्रापणेषु  | 
                            |