InterviewSolution
 Saved Bookmarks
    				| 1. | 
                                    प्रश्न 11.कोष्ठके प्रदत्त शब्दस्य उचित विभक्ति-रूपम् लिखत-(कोष्ठक में दिये गये शब्द का उचित विभक्ति रूप लिखिये-)(क) …………… परितः जनाः सन्ति। (उष्ट्रः )(ख) …………… परितः वृक्षाः सन्ति। (कूपः)(ग) ………….. परितः जलम् अस्ति। (ग्राम:)उत्तर-(क) उष्ट्र(ख) कूपं(ग) ग्रामम्। | 
                            
| 
                                   
Answer»  Explanation: what do you want answer is ALREADY given...  | 
                            |