InterviewSolution
Saved Bookmarks
| 1. |
प्रश्न 11. उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत(उचित विभक्ति का प्रयोग करके वाक्यों को पूरा कीजिए-)यथा-नौका जले विहरति। (जलम्)(क) ब्रह्ममन्दिरं …………. अस्ति। (पुष्करम्)(ख) छात्रा: विद्यालयस्य………क्रीडन्ति। (क्रीडाङ्गणम्)(ग) खगाः………….कूजन्ति । (शाखा)(घ) माता ………….पाकं करोति। (पाकशाला) |
|
Answer» ब्रह्ममन्दिरं …………. अस्ति। (पुष्करम्) (ख) छात्रा: विद्यालयस्य………क्रीडन्ति। (क्रीडाङ्गणम्) (ग) खगाः………….कूजन्ति । (शाखा) (घ) माता ………….पाकं करोति |
|