InterviewSolution
 Saved Bookmarks
    				| 1. | 
                                    प्रश्न 12.कोष्ठके प्रदत्तशब्दस्य समुचितरूपेण प्रयुज्य वाक्यं रचयत-(कोष्ठक में दिये गये शब्द के उचित रूप से प्रयोग करके वाक्य की रचना करिये-)यथा-अधिकारी………(कार्यालयः) । अधिकारी कार्यालयं प्रति गच्छति।(क) माता – (मन्दिरम्) …………. ।(ख) चिकित्सकः – (चिकित्सालय:) ……….. ।(ग) अधिकारी – (कार्यालयः) …………… ।(घ) भगिनी – (अध्ययनकक्ष:) ……….।उत्तर-(क)माता भन्दिरं प्रति गच्छति ।(ख) चिकित्सकः चिकित्सालयं प्रति गच्छति ।(ग) अधिकारी कार्यालये अस्ति।(घ) भगिनी अध्ययनकक्षे पठति । | 
                            
| 
                                   
Answer»  जीवमात्रस्य विकासाय का आवश्यकी वर्तते?  | 
                            |