1.

प्रश्न 2.अधोलिखितवाक्यानां सस्वरगानं कुरुत-(नीचे लिखे वाक्यों का सस्वर गान कीजिए-)(क) नहि सत्यात् परं धनम्।(ख) शरीरमाद्यं खलु धर्मसाधनम्।(ग) उदारचरितानां तु वसुधैव कुटुम्बकम्(घ) जलदुरुपयोगः महत्पापम् ।(ङ) सल्ले शक्तिः कलौ युगे।(च) अमृतमेव गवां क्षीरम्।

Answer»

ANSWER:

(क) न हि सत्य अत् परम धनम्।

(ख) शरीरम अधम  खलु धर्म साधनम्।

(ग) उदार चरितानाम  तु वसुधैव कुटु अम्बकम् /

(घ) जल दुर उपयोगः महत पापम् ।

(ङ) सल्ले शक्तिः कलौ युगे।

(च) अमृतम एव  गवाम  क्षीरम्।

 

EXPLANATION:



Discussion

No Comment Found