InterviewSolution
 Saved Bookmarks
    				| 1. | 
                                    प्रश्न 2.पूर्णवाक्येन उत्तरत(क) भामाशाहः स्वजीवनस्य परिश्रमेण अर्जितम् सञ्चितं च धनं महाराणाप्रतापस्य चरणयो किमर्थं समर्पितवान्? | 
                            
| 
                                   
Answer»  महाराणा प्रतापस्य जीवनस्य लक्ष्यं किम् आसीत् ? (महाराणा प्रताप के जीवन का लक्ष्य क्या था?)  | 
                            |