InterviewSolution
| 1. |
प्रश्न 2.पूर्णवाक्येन उत्तरत(क) ग्राम्याः कृषकादयः मेलापके किं कुर्वन्ति? |
|
Answer» पूर्णवाक्येन उत्तरत (क) ग्राम्याः कृषकादयः मेलापके किं कुर्वन्ति? एतत् प्रश्नस्य उत्तरम् अस्ति- ग्राम्याः कृषकादयः मेलापके पशु: क्रीणन्ति विक्रयणं च कुर्वन्ति। एकपदेन - क्रीणन्ति विक्रयणं च Explanation: एतत् प्रश्न संस्कृत पाठ्यपुस्तक रञ्जनी पाठ: पुष्करमेलापकेन अस्ति। गद्यांश: अस्ति- अत्र बहुविधा: आपणा: सन्ति। बालेभ्य: बहुविधिक्रीडन्कानि मिलन्ति, केचन बाला: क्रीडन्ति, केचन पश्यन्ति, केचन परस्परम् चर्चा कुर्वन्ति। क्रीडनकै: क्रीडन्ति अन्ये। पुरुशा: अपूपम् खादन्ति। महिला: वस्त्रापणे घु चित्रवस्त्राणि क्रीणन्ति। केचन कबड्डी स्पर्धा: पश्यन्ति। ग्राम्या: कृषकादय: पशु: क्रीणन्ति विक्रयणं च कुर्वन्ति। |
|