InterviewSolution
| 1. | 
                                    प्रश्न 2.पूर्णवाक्येन उत्तरत(क) रत्नाकर: ऋषिभिः किम् अकथयत्? | 
                            
| 
                                   
Answer»  प्रश्न 2. पूर्णवाक्येन उत्तरत (क) रत्नाकर: ऋषिभिः किम् अकथयत्? एतत् प्रश्नस्य उत्तरम् अस्ति - रत्नाकर: ऋषिभिः अकथयत् यत् " किं युयं न जानीथ? रत्नकार: नामधेयो: ख्यातनामा दस्यु: वनेऽस्मिन् मम भयकारणेन न कोऽपि प्रयेष्टुम् उत्सहते" I Explanation: अस्मिन वने मम भयकारणेन न कोऽपि प्रयेष्टुम् उत्सएकदा संघने वने सप्त ऋषय: गच्छन्ति स्म। तेषाम् कर्नपथे भयंकर: ध्वनि: पतित:। " भो: ऋषय:! तिष्ठन्तु युष्माकम् समीपे विद्यमानानि रुद्रक्षकमण्डलुवस्त्रोदीनि भुतले अत्र स्थापयन्तु। एतेषु ममाधिकार: न युष्माकम्।" " भो: त्वं क:?" इति ऋषय: अपृच्छत्। " किं युयं न जानीथ? रत्नकार: नामधेयो: ख्यातनामा दस्यु: वनेऽस्मिन् मम भयकारणेन न कोऽपि प्रयेष्टुम् उत्सहते I  | 
                            |