InterviewSolution
Saved Bookmarks
| 1. |
प्रश्न 3.रत्नाकरः पापाचरणं करोति स्म ………..।(क) कुटुम्बपालनाय(ख) धनसंग्रहाय(ग) देशस्यक्षाय(घ) धर्माय।उत्तर-1. (क),2. (ग),3. (क)।घटनाक्रमानुसार वाक्यानि लिखत |
|
Answer» रत्नाकरः पापाचरणं करोति स्म कुटुम्बपालनाय रत्नाकरः पापाचरणं करोति स्म देशस्यक्षाय रत्नाकरः पापाचरणं करोति स्म धनसंग्रहाय घटनाक्रमानुसार वाक्यानि अस्ति Explanation: १) रत्नाकरः पापाचरणं करोति स्म देशस्यक्षाय २) रत्नाकरः पापाचरणं करोति स्म कुटुम्बपालनाय ३)रत्नाकरः पापाचरणं करोति स्म धनसंग्रहाय रत्नाकरः परं देशस्यक्षकः अस्ति कुटुम्बपालनः धनसंग्रहः च अस्ति न तु धर्माय अस्ति रत्नाकरः इति उत्तरं भवति |
|