1.

प्रश्न 3.रत्नाकरः पापाचरणं करोति स्म ………..।(क) कुटुम्बपालनाय(ख) धनसंग्रहाय(ग) देशस्यक्षाय(घ) धर्माय।उत्तर-1. (क),2. (ग),3. (क)।घटनाक्रमानुसार वाक्यानि लिखत

Answer»

ANSWER:

रत्नाकरः पापाचरणं करोति स्म कुटुम्बपालनाय

रत्नाकरः पापाचरणं करोति स्म देशस्यक्षाय

रत्नाकरः पापाचरणं करोति स्म धनसंग्रहाय

घटनाक्रमानुसार वाक्यानि अस्ति

Explanation:

१) रत्नाकरः पापाचरणं करोति स्म देशस्यक्षाय

२) रत्नाकरः पापाचरणं करोति स्म कुटुम्बपालनाय

३)रत्नाकरः पापाचरणं करोति स्म धनसंग्रहाय

रत्नाकरः परं देशस्यक्षकः अस्ति

कुटुम्बपालनः धनसंग्रहः च अस्ति

न तु धर्माय अस्ति रत्नाकरः

इति उत्तरं भवति



Discussion

No Comment Found