InterviewSolution
 Saved Bookmarks
    				| 1. | 
                                    प्रश्न 4.कोष्ठकेभ्यः उचितपदानि चित्वा वाक्यानि पूरयत-(कोष्ठक से उचित पद चुनकर वाक्यों को पूरा कीजिए-)(क) वाहनानां धूमः यन्त्रागारेभ्यः निर्गच्छत् वायुश्च …………… दूषयति। (जलमण्डलम्, वायुमण्डलम्)(ख) वृक्षाणां रक्षणार्थं आलिङ्गनान्दोलनम् ……… अभवत्। (उत्तराखण्डे, उत्तरप्रदेशे)(ग) जूनमासस्य पञ्चमे दिनाङ्के ……………… भवति । (विश्वपर्यावरण दिवसः, जलदिवस:)(घ) पर्यावरणे ……….. तत्वानि सन्ति। (पञ्च, सप्त)(ङ) प्रसिद्धखेजडलीग्रामः …………. समीपे वर्तते। (जयपुरस्य, जोधपुरस्य) | 
                            
| Answer» | |