1.

प्रश्न 5.उपयुक्तकथनानां समक्षम्’ आम्’ अनुपयुक्त कथनानां समक्ष ‘न’ इति लिखत-(उपयुक्त कथनों के सामने ‘हाँ’, अनुपयुक्त कथनों के सामने ‘न’ लिखिये)(क) वनप्रान्ते भ्रमन् सः अनेकवारम् आहाररहितं जीवनमपि यापितवान्। [ ](ख) महाराणाप्रतापः घासरोटिकाम् अपि खादितवान्। [ ](ग) प्रतापः न जानाति स्म यत् भामाशाहः पूर्वमेव अर्बुदपर्वते जैनमन्दिर निर्मातुं संकल्पितवान्। [ ](घ) भामाशाहस्य नाम दानदातृणां मध्ये प्रसिद्धम् अस्ति। [ ](ङ) भामाशाहेन राष्ट्ररक्षायै स्वसम्पत्तिः न समर्पिता। [ ]

Answer»

ANSWER:

प्रतापः न जानाति स्म यत् भामाशाहः पूर्वमेव अर्बुदपर्वते जैनमन्दिर निर्मातुं संकल्पितवान्। [



Discussion

No Comment Found